न सा परितः तीरवासिना बकसहस्रेण भवेत्।
  • कथम्
  • केण
  • केन
  • कीदृशेण
हे राजहंस! भवता मृणालपटली भुक्ता।
  • का
  • काः
  • कः
  • किम्
एवं नलिनानि अनेकानि निषेविहानि।
  • के
  • कति
  • किम्
  • कानि
तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?
  • कीदृशः
  • कः
  • का
  • कथम्
मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।
  • का
  • कः
  • केन
  • काः
भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।
  • कदा
  • कीदृशः
  • कौ
  • कीदृशौ
प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।
  • केन
  • कीदृशेन
  • कथम्
  • कदा
पतङ्गाः परितः अम्बरपथं आपेदिरे।
  • के
  • काः
  • कः
  • का
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
  • किम्
  • कानि
  • के
  • कति
सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।
  • कति
  • कानि
  • कस्मै
  • कस्मिन्
मीनः नु कतमा गतिम् अभ्युपैतु।
  • का
  • कः
  • के
  • किम्
चातक: मानी खगः भवति।
  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • कीदृशा
एकः चातकः वने वसति।
  • कः
  • का
  • कति
  • किम्
चातक: पिपासितः एव म्रियते।
  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • कीदृशाः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0