ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
  • किम्
  • कम्
  • कीदृशम्
  • काम
नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।
  • कस्याः
  • का
  • किम्
  • कम्
पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
  • का
  • कस्याम्
  • कस्याः
  • किम्
शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
  • कति
  • कीदृशानि
सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।
  • काः
  • के
  • कति
  • कीदृशाः
कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
  • कुत्र
  • के
  • काः
  • कीदृशे
उत्खाता विद्युद्दीपस्तम्भाः।
  • का
  • के
  • कीदृशाः
  • कथम्
भूमिः फालडये विभक्ता आसीत्।
  • कः
  • काः
  • का
  • की
लक्षपरिमिताः जनाः अकालकालकवालिताः।
  • कति
  • काः
  • के
  • कीदृशाः
असन्तुलनवशात् भूकम्पः सम्भवति।
  • कस्मात्
  • कात्
  • कस्मै
  • के
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0