'ददर्श' इति क्रियापदस्य कर्तृपदम् किम्?
  • एकं
  • व्याघ्रं
  • मार्गे
  • सा
तस्य भार्या' अत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?
  • राजपुत्रः
  • राजपुत्राय
  • भार्या
  • भार्याय
'आगच्छन्तं' इति पदस्य विशेषणपदं किम्?
  • व्याघ्रम्
  • पुत्री
  • सा
  • चपेटया
'वने' इत्यर्थे किम् पदम् प्रयुक्तम्?
  • गहन
  • कानने
  • गहनकानने
  • मार्गे
'मुच्यते' इति क्रियापदस्य कर्तृपदं किम्?
  • अन्योऽपि
  • बुद्धिमान्
  • महतो
  • भयात्
‘भामिनी' इति पदस्य कः अर्थ:?
  • रूपवती स्त्री
  • कन्या
  • राजकुमारी
  • वृद्धा
'मूर्खः' इति पदस्य विपरीतार्थकम् पदम् किम्?
  • अन्यः
  • भामिनी
  • बुद्धिमान्
  • निजबुद्ध्या
'भयात्' इति पदस्य विशेषणपदं किम्?
  • सा
  • अन्यः
  • महतो
  • लोके
'त्वया अहं हन्तव्यः' अत्र ‘त्वया' इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
  • व्याघ्रस्य
  • व्याघ्राय
  • जम्बुकाय
  • जम्बुकस्य
'भयाकुलं' इति पदस्य विशेष्यपदं किम्?
  • शृगालः
  • कश्चित्
  • भवान्
  • व्याघ्रम्
'पलायितः' इति क्रियापदस्य कर्तृपदं किम्?
  • भवान्
  • कुतः
  • भयात्
  • व्याघ्रः
'भक्षयितुम्' इत्यर्थे किम् पदं प्रयुक्तम्?
  • हन्तुम्
  • अत्तुम्
  • हन्तव्यः
  • आवेदितम्
'यासि' इति क्रियापदस्य कर्तृपदं किम्?
  • जम्बुक:
  • व्याघ्रः
  • त्वं
  • माम्
'समयः' इति पदस्य समानार्थकम् पदं किम्?
  • वेला
  • अवेला
  • सत्वरं
  • पुनः
'तर्हि माम् निजगले .....।' अस्मिन् वाक्ये 'माम्' सर्वनामपदं कस्मै प्रयुक्तम्?
  • जम्बुकः
  • व्याघ्रः
  • जम्बुकाय
  • व्याघ्राय
'बद्ध्वा' इति पदस्य विपरीतार्थकम् पदं किम्?
  • धूर्ता
  • मुक्त्वा
  • कृत्वा
  • दृष्ट्वा
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0