अस्य पाठस्य किं नाम अस्ति ? 
  • भूकम्पविभीषिका
  • प्राणेभ्योऽपि प्रियः सुहृद
  • अन्योक्तयः
  • कल्पतरूः
अस्य प्रणेता कः अस्ति ? 
  • महाकवि भास
  • महाकवि कालिदास
  • महाकवि विशाखदत्त
  • प. विष्णु शर्मा
"मुद्राराक्षसम्” कस्य कृति अस्ति ?
  • महाकवि भासस्य
  • महाकवि कालिदासस्य
  • महाकवि विशाखदत्तस्य
  • महाकवि वेदव्यासस्य
कः चन्दनदासं द्रष्टुम् इच्छति ? 
  • मोहनदास
  • चाणक्यः
  • शिष्य
  • एतेषु कोऽपि न
चन्दनदासस्य वाणिज्या कीदृशी आसीत् ?
  • खण्डिता
  • शकनीयः
  • अखण्डिता
  • एतेषु कोऽपि न
भो श्रेष्ठिन् चन्द्रगुप्तराज्यमिदं न ..... | 
  • नन्दराज्यम्
  • कन्दराज्यम्
  • वन्दराज्यम्
  • हन्दराज्यम्
नन्दस्यैव ...... प्रीतिमुत्पादयति । 
  • अर्थसम्बन्धः
  • कर्मसम्बन्धः
  • धर्मसम्बन्धः
  • ज्ञानसम्बन्धः
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म ? 
  • राजापथ्यकारिणोऽहास्त्यराक्षसस्य
  • राजापथ्यकारिणोऽमात्यराक्षसस्य
  • हिरणोकश्यपराक्षसस्य
  • एतेषु कोऽपि न
तृणानां केन सह विरोधः अस्ति ?
  • जलानां सह
  • वस्त्राणाम् सह
  • अग्निना सह
  • फलानां सह
पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता ? 
  • शिविनेन सह
  • हरिकेन सह
  • चन्द्रकेन सह
  • कृष्णेन सह
प्रीताभ्यः प्रकृतिभ्यः ......... प्रतिप्रियमिच्छन्ति ।
  • गुरवन्
  • शिशुवान
  • राजानः
  • दासान्
प्राणेभ्योऽपि ........ सुहृत् । 
  • प्रियः
  • अप्रियः
  • सुप्रिय
  • अक्रिय
कस्य प्रसादेन चन्दनदासस्य वाणिज्या अखण्डिता ? 
  • आर्यस्य
  • नार्यस्य
  • वार्यस्य
  • कार्यस्य
“मणिकारश्रेष्ठिनम् अस्य शब्दस्य कः अर्थ अस्ति ?
  • मणियों को हार
  • मणियों का व्यापारी
  • मणियों को बनाने वाला
  • मणियों का ढेर
"निष्क्रम्य" शब्दस्य कः अर्थ ?
  • भागकर
  • चलकर
  • निकलकर
  • बैठकर
“परिक्रामतः” शब्दस्य कः अर्थ ?
  • (दोनों) परिक्रमण करते हैं
  • (दोनों) परिभ्रमण करते हैं।
  • (दोनों) विचरण करते हैं
  • एतेषु कोऽपि न
“प्रचीयन्ते" शब्दस्य कः अर्थ ?
  • घटते हैं
  • चढ़ते हैं
  • बढ़ते हैं
  • गिरते हैं
"आत्मगतम्" शब्दस्य कः अर्थ ? 
  • मन ही मन
  • जन ही जन
  • वन ही वन
  • तन ही तन
"शङ्कनीयः” शब्दस्य कः अर्थ ? 
  • समझने योग्य
  • शंका करने योग्य
  • देखने योग्य
  • बोलने योग्य
"अखण्डिता" शब्दस्य कः अर्थ ? 
  • बाधारहित
  • शंकारहित
  • पीड़ारहित
  • दुविधापूर्ण
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0