धारासारानपि ....... विश्वतो वारिदेन । 
  • तरोरस्य
  • विकिरता
  • भीमभानौ
  • पुष्टिः
आपेदिरेऽम्बरपथं ...... पताग | 
  • सर्वत्र
  • हन्त
  • सरसः
  • परितः
सङोकचमञ्चति सरस्त्वयि .......। 
  • समाश्रयन्ते
  • दीनदीनो
  • भवता
  • सरोवस्य
मीनो नु हन्त ....... गतिमभ्युपैतु ।
  • कतमां
  • हन्त
  • सर्वत्र
  • करुणया
एक एव खगो मानी ...... वसति चातकः।
  • कानने
  • वने
  • नभे
  • गगने
पिपासितो वा मियते ....... वा पुरन्दरम्। 
  • लभते
  • भवता
  • याचते
  • एधते
यं यं पश्यसि ........ पुरतो मा ब्रूहि दीनं वचः। 
  • सन्ति
  • अस्य
  • भवतः
  • तस्य
कस्य शोभा एकेन राजहंसेन भवति ?
  • सागरस्य
  • गृहस्य
  • भवनस्य
  • सरसः
सरसः तीरे के वसन्ति ?
  • चटकाः
  • सिंहाः
  • मृगाः
  • बकाः
कः पिपासितः मियते ? 
  • चातकः
  • चटका
  • कपोतः
  • हंसः
के रसालमुकुलानि समाश्रयन्ते ?
  • भृङागः
  • बकाः
  • कीटाः
  • हंसाः
अम्भोदाः कुत्र सन्ति ? 
  • वने
  • कानने
  • गगने
  • कुम्भः
सरसः शोभा केन भवति ? 
  • बकेन
  • राजहंसेन
  • गजेन
  • मकरेण
वृष्टिभिः वसुधा के आर्द्रयन्ति ? 
  • भृागः
  • अम्भोदाः
  • बकाः
  • चातकाः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0