एकान्ते कान्तारे ......... में स्यात् सञ्चरणम् । 
  • एकाकी
  • रसालम्
  • चलिता
  • क्षणमपि
नवमालिका रसालं ......... रूचिरं संगमनम् । 
  • लतानाम्
  • तरूणाम्
  • मिलिता
  • चालिता
पाषाणी सभ्यता ......... स्यान्न समाविष्टाः । 
  • लतातरूगुल्माः
  • भवन्तु
  • निसर्गे
  • कामये
मानवाय जीवनं ........नो जीवन्मरणम् । 
  • कामये
  • निसर्गे
  • जनेभ्योः
  • रसहरणम्
अस्य पाठस्य कविः कः ? 
  • कल्हणः
  • हरिदतशर्मणः
  • रामभद्राचार्य
  • जल्हण
अस्य पाठस्य नाम किम् ? 
  • शुचिपर्यावरणम्
  • श्रुतबोधम्
  • प्राणाभरण
  • मुग्धोपदेश
पाठे कस्मिन् विषये वर्णितः ? 
  • मानव कल्याणविषये
  • भोजनविषये
  • पर्यावरणविषये
  • भगवद्विषये
अयं पाठः कुतः गृहीतः (सङ्कलितोऽस्ति) ? 
  • वासवदता
  • कादम्बरी
  • पंचतन्त्रम्
  • लसल्लतिका
अनिशं महानगरेमध्ये किं प्रचलति ? 
  • जलम्
  • वर्षा
  • कालायसचक्रम्
  • स्वर्णचक्रम्
यानानि किदृशं धूमं मुञ्चति ? 
  • निर्मलः
  • कज्जलमलिनम
  • श्वेतमलिनम्
  • एतेषु कोऽपि न
कुत्सितवस्तुमिक्षितं किमस्ति ? 
  • भक्ष्यम्
  • जलम्
  • वायुः
  • उपरोक्त सर्वे
अहं कस्मै जीवनं कामये ? 
  • पश्वे
  • खगाय
  • मानवाय
  • एतेषु कोऽपि न
केषा माला रमणीया ? 
  • हरिततरूणाम्
  • ललितलतानां
  • क एवं ख द्वयोः
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0