श्रृगाल! यदि त्वं मा ....... यासि तदा वेलाप्यवेला स्यात् । 
  • मत्वा
  • श्रुत्वा
  • कृत्वा
  • मुक्त्वा
यदि एवं तर्हि मा ....... बद्धवा चल सत्वरम् । 
  • निजगले
  • पादे
  • वृक्षे
  • एतेषु कोऽपि न
स व्याघ्र तथा ....... काननं ययौ। 
  • मत्वा
  • कृत्वा
  • श्रुत्वा
  • दतवा
एवं प्रकारेण बुद्धिमति व्याघ्रजाद् ........ पुनरीय मुक्ताऽभवत् । 
  • पुत्रात्
  • भयात्
  • श्रृगालात्
  • एतेषु कोऽपि न
अयं पाठः कुतः संगृहीतोऽस्ति ? 
  • पंचतन्त्रतः
  • हितोपदेशतः
  • शुकसप्ततिः
  • एतेषु कोऽपि न
अस्मिन् पाठे महिलायाः नाम का ? 
  • लक्ष्मीबाई
  • बुद्धिमती
  • रमाबाई
  • सत्यावती
राजपुत्रस्य नाम किम् ? 
  • श्रवणः
  • राजसिंहः
  • रामसिंह
  • बलभद्रः
बुद्धिमती कुत्र व्याघ्रं ददर्श ? 
  • नगरे
  • ग्रामे
  • देवालये
  • कानने
बुद्धिमती कया पुत्रौ प्रहृतवती ? 
  • चपेटया
  • वाण्या
  • धुरिकया
  • एतेषु कोऽपि न
भामिनी कया विमुक्ता ? 
  • चपेटया
  • वाण्या
  • धुरिकया
  • बुद्ध्या
कं दृष्ट्वा धूर्तः श्रृगालः अवदत् ? 
  • सिंहम्
  • व्याघ्रम्
  • गजम्
  • मृगम्
व्याघ्र कस्मात् बिभेति ? 
  • सिंहात
  • बुदधिमत्याः
  • शृगालात्
  • एतेषु कोऽपि न
'पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्' का उक्तवान् ? 
  • बुद्धिमती
  • सत्यवती
  • सिंहः
  • मकरः
व्याघ्रः केन सह पुनः बुद्धिमती प्रत्यक्षम् आगतवान् ? 
  • गजेन
  • शृगालेन
  • मृगेन
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0