न च ..... मळमर्दयन्त्परयो बलात्। 
  • व्यायामिनं
  • सदृशं
  • तेन
  • मृजा
न चैन .......... जरा समधिरोहति 
  • मासं
  • सहसाक्रम्य
  • निर्दोष
  • स्मृतः
व्यायाम कुर्वतो ...... विरुद्धमपि भोजनम्।
  • वक्त्रं
  • लक्षणम्
  • कुर्याद्
  • नित्यं
व्यायामो हि सदा ....... बलिनां स्निग्धभोजिनाम्। 
  • वसन्ते
  • पथ्यो
  • व्यायामो
  • एतेषु कोऽपि न
स च शीते ........ च तेषां पथ्यतमः स्मृतः। 
  • पथ्यो
  • कर्तव्यो
  • वसन्ते
  • लक्षणम्
बलस्यार्धेन ........ व्यायामो हन्व्यतोऽन्यथा |
  • कर्तव्यो
  • वक्त्रं
  • प्रपद्यते
  • स्मृत:
व्यायाम ....... जन्तोस्तबलार्धस्य लक्षणम्।
  • पथ्यो
  • कर्तव्यो
  • कुर्याद्
  • कुर्वतो
समीक्ष्य ........... व्यायाममन्यथा रोगमाप्नुयात्। 
  • वक्त्रं
  • स्मृतः
  • कुर्याद
  • व्यायाम
अयं पाठ: कस्मात् वेदात् स्वीकृत: ?
  • अथर्वर्वेदः
  • यजुर्वेदः
  • सामवेदः
  • आयुर्वेदः
अयं पाठः आयुवर्देस्य कस्याः संहितायाः संगृहीतोऽस्ति ? 
  • चरकसंहितायाः
  • सुश्रुतसंहितायाः
  • काष्यपसंहितायाः
  • भावप्रकाशसंहितायाः
अयं पाठः ‘सुश्रुतसंहितायाः' कस्मात् अध्यायात् स्वीकृतः? 
  • प्रथमः
  • पञ्चमः
  • त्रिशत्
  • चतुर्विशतिः
परमम् आरोगयं कस्मात् उपजायते ? 
  • भोजनात्
  • स्थौल्यात्
  • व्यायामात्
  • एतेषु कोऽपि न
अयं पाठस्य नाम किम् ? 
  • व्यायामः सर्वदा पथ्यः
  • बुद्धिबलवती सदा
  • सौहार्द प्रकतेः शोभा
  • शिशुलालनम्
कस्य मास स्थिरीभवति ?
  • उरगस्य
  • शरीरस्य
  • वैनतयस्य
  • क एवं ग द्वयोः
सदा कःपथ्यः ? 
  • शत्रुः
  • मित्रम्
  • मनुष्यः
  • व्यायामः
कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः ? 
  • शत्रुभिः
  • मित्रैः
  • बालकायैः
  • आत्महितैषभिः
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ? 
  • शत्रुवः
  • व्याधयः
  • बालकाः
  • एतेषु कोऽपि न
कियता बलेन व्यायामः कर्तव्यः ? 
  • पूर्ण
  • अर्धः
  • क एवं ख द्वयोः
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0