शुद्ध रूपं चिनुत
  • मामेवंभुतम्
  • मामवंबुतम्
  • मामेवंबूतम्
  • मामेवंभूतम्
सिंहासनारूढः रामः उभयोः रूपलावण्यं ....... मुग्धः सन् स्वक्रोडे गुह्णातिः। 
  • कृत्वा
  • दृष्ट्वा
  • आरोहयितुम्
  • सविनयम्
भवति ....... वयोऽनुरोधाद् गुणमहतामपि लालनीय एव। 
  • शिशुजनो
  • खल्वेतत्
  • हिमकरोऽपि
  • पशुपतिः
रामः - कथमस्मत्समानाभिजनौ ........ | 
  • वयसस्तु
  • समरूपः
  • संवृत्तौ
  • एतेषु कोऽपि न
लवः - आर्यस्त वन्दनायां ........ इव्यात्मानं श्रावयामि।
  • लव
  • कुशः
  • सोदयौँ
  • समुदाचारः
लवः - ननु भगवान् .......... | 
  • जनकं
  • सहस्त्रदीधितिः
  • वाल्मीकिः
  • सूर्यः
न कश्चिदस्मिन् तपोवने .......... व्यवहरित। 
  • रामस्य
  • भवतः
  • एतस्य
  • तस्य
तपोवनवासिनो देवीति नाम्नाह्वयन्ति ............ वाल्मीकिर्वधूरिति। 
  • भवान्
  • श्रोता
  • भगवान्
  • एतेषु कोऽपि न
अस्य पाठस्य रचियता कः ? 
  • वेदव्यासः
  • दिनागः
  • शुकसप्ततिः
  • हरिदत्तशर्मणः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0