तथापि दुर्बले सुते मातुः अभ्यधिका ......... सहजैव इति। 
  • वत्सला
  • जननी
  • कृपा
  • जायेत
लोकानां पश्यताम् एवं ....... जलोपल्लवः सजातः| 
  • अत्र
  • सर्वत्र
  • कुत्र
  • तत्र
शुद्ध रूपाणि चिनुत।
  • तमूत्थापयितुम्
  • तमूतथापयितुम्
  • तमूत्थापयीतुम्
  • तमुत्थापयितुम्
अयं पाठः कस्मात् ग्रन्थात् स्वीकृतः ? 
  • रामायणात्
  • महाभारतात्
  • वेदात्
  • एतेषु कोऽपि न
अयं पाठः महाभारतग्रन्थस्य कस्मात् पर्वात् गृहीतः ? 
  • वनपर्वात्
  • द्रोणपर्वात्
  • भीष्मपर्वात्
  • विराटपर्वात्
अयं पाठः कः रचितः ? 
  • तुलसीदासः
  • वेदव्यासः
  • वाल्मीकिः
  • अश्वघोषः
अस्मिन् पाठे कस्य वात्सल्यं __ कविः प्रस्तुत कृतः ? 
  • पितुः
  • मातुः
  • भातुः
  • ईश्वरस्य
षभः कुत्र पपात ? 
  • मार्गे
  • ग्रामे
  • क्षेत्रे
  • नगरे
दुर्बले सुते कस्याः अधिका कृपा भवति ? 
  • पितुः
  • भातुः
  • भगिन्याः
  • मातुः (जनन्याः)
धेनुं कः अपृच्छत् ? 
  • अग्नि
  • वायुः
  • पृथ्वी
  • सुराधिपः
कृषकः किं करोति स्मः ? 
  • क्षेत्रकर्षणम्
  • क्रीडा
  • भ्रमणम्
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0