केषां सुख-दुःखे महताम् एकरूपता वर्तते ?
  • दुर्जनानां
  • मानवानां
  • सज्जनानां
  • पशूनाम्
'प्रसीदति' पदस्य पर्याय पदम् किम् ? 
  • दुःखी भवति
  • खिन्नः भवति
  • क्रोधः भवति
  • प्रसन्नः भवति
'तस्यापगमे' पदस्य सन्धि विच्छेदं अस्ति ? 
  • तस्या+पगमे
  • तस्य+अपगमे
  • तस्य+आपगमे
  • तस्या +ओपगमे
बुद्धयः कीदृश्यः भवन्ति ? 
  • अज्ञानफलाः
  • अकारणद्वेषि
  • परेगितज्ञानफला
  • किमपि नास्ति
'हयः' पदस्य पर्यायपदं कः नास्ति ? 
  • तुरगः
  • अश्वः
  • घोटकः
  • नागः
'अनुरक्तम्' इति पदे कः अर्थः। 
  • ईमानदार
  • वफादार
  • होशियार
  • समझदार
'बुद्धयः' इति पदे कः वचनः अस्ति ? 
  • एकवचनं
  • द्विवचनं
  • बहुवचनं
  • किमपि नास्ति
मानवानां प्रथमः शत्रुः कः अस्ति ? 
  • क्रोधः
  • प्रेमः
  • सुखः
  • देहः
नराणां शरीरे कः शत्रु स्थितः ? 
  • ईर्ष्या
  • अभिमानः
  • गर्वः
  • क्रोधः
'काष्ठः' शब्दस्य कः अर्थः ? 
  • लड़की
  • मकड़ी
  • लकड़ी
  • गड़बड़ी
'वहिन' शब्दस्य कः अर्थः ? 
  • अग्नि
  • अनल
  • पावक
  • उपरोक्त सभी
'व्यसनेषु' पदे का विभक्तिः ? 
  • प्रथमा
  • चतुर्थी
  • सप्तमी
  • इनमें से कोई नहीं
सुधियः सख्यं केन सह भवति ? 
  • मूखैण
  • विदासः
  • व्यसनेन
  • मृबोण
'सेवितव्यः' इति पदे कः प्रत्ययः प्रयुक्तः ? 
  • कत्वा
  • अनीयर
  • तव्यत्
  • व्यत्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0