'दैवात्' इति पदे का विभक्ति वचनं च ? 
  • तृतीया-एकवचन
  • चतुर्थी-बहुवचन
  • पंचमी-एकवचन
  • षष्ठी-बहुवचन
अस्माभिः कस्य फलच्छाया सेवितव्यः ? 
  • महावृक्षः
  • घुवृक्षः
  • शुष्कवृक्षः
  • उपरोक्त सर्वे
'नास्ति' पदस्य सन्धि विच्छेदं अस्ति - 
  • ना+स्ति
  • न+आस्ति
  • न+अस्ति
  • ना+अस्ति
'अयोग्यः' इति पदस्य समस्तपदं अस्ति - 
  • सुयोग्यः
  • न योग्यः
  • योग्यतानां अभावः
  • इनमें से कोई नहीं
'योजक:+तत्र' इति पदे का सन्धि - 
  • स्वर सन्धि
  • दीर्घ सन्धिः
  • व्यंजन सन्धिः
  • विसर्ग सन्धिः
उदयास्त समये सूर्यः कस्मिन् वर्णः भवत ? 
  • स्वेतवर्णः
  • पीतवर्णः
  • रक्तवर्णः
  • हरितवर्णः
योजकः पदे कः प्रत्ययः - 
  • प्रत्यय
  • उक्
  • ण्वुल
  • वु
महताम् शब्दस्य कः अर्थ ? 
  • महान्
  • सज्जन पुरुष
  • बुद्धिमान्
  • उपरोक्त सभी
अश्वः कस्मिन् वीर भवति। 
  • वहने
  • धावने
  • श्यने
  • आरोहबो
'सविता' शब्दस्य पर्यायपदम् किम्। 
  • सूर्य
  • रवि
  • भास्कर
  • उपरोक्त सभी
किं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति ? 
  • आलस्यं
  • सख्यम्
  • परिश्रम
  • उपरोक्त सर्वे
'वहने' शब्दस्य कः अर्थः - 
  • दौडने में
  • उठाने में
  • उठने में
  • चलने में
'रक्त' शब्दस्य कः अर्थः - 
  • लाल
  • पीला
  • हरा
  • उपरोक्त सभी
'दुर्लभ:' पदस्य विलोम पदं किम् - 
  • दुर्बलः
  • सुलभः
  • निर्लभः
  • इनमें से कोई नहीं
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0