कस्य शिरसि राजमुकुटभिव शिखां अस्ति ? 
  • गजस्य
  • सिंहस्य
  • मयूरस्य
  • वानरस्य
'कृत्वा' इति पदे कः प्रत्ययः अस्ति। 
  • तुमुन
  • ल्यप्
  • क्त
  • कत्वा
'सम्यगुक्तम्' पदस्य सन्धिच्छेदं अस्ति। 
  • सम्यक् उक्तम्
  • सम्यगु कतम्
  • सम्य गुक्तम
  • इनमें से कोई नहीं
गन्तुम् इच्छन्ति इति पदस्य सन्धि कः ? 
  • गन्तुमइच्छन्ति
  • गन्तुमिच्छन्ति
  • गंतुमीच्छन्ति
  • इनमें से कोई नहीं
'दिवा' इति पदस्य अर्थः कः ? 
  • दिया
  • दीप
  • दिन
  • रात
'सन्तति' शब्दस्य अर्थः कः ? 
  • परिवार
  • सन्तान
  • दुश्मन
  • इनमें से कोई नहीं
'भवती' शब्दस्य अर्थः कः ? 
  • होता है
  • आप (पुल्लिंग)
  • आप (स्त्रीलिंग)
  • उपरोक्त सभी
'सर्वथा' शब्दस्य अर्थः कः ? 
  • हमेशा
  • सर्वदा
  • सदा
  • उपरोक्त सभी
'मत्कृते' पदस्य अर्थः कः ? 
  • मेरे लिए
  • तेरे लिए
  • हमारे लिए
  • उपरोक्त सभी
'राज्ञः' पदस्य का विभक्ति अस्ति ? 
  • द्वितीया
  • तृतीया
  • पंचमी
  • षष्ठी
'मोदध्वं' पदस्य पर्यायपदं किम् ? 
  • खिन्नं
  • प्रसन्नं
  • कुरूध्वम्
  • उपरोक्त सभी
'वृथा' इति कीदृशं शब्दः ? 
  • सर्वनाम
  • विशेषणं
  • अव्यय
  • संज्ञा
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0