'अमृतम्-आसीत्' इति परस्पर विरुद्ध वचने।
  • के
  • को
  • कस्मै
  • कीदृशे
राजपुरुषाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
  • के
  • कुत्र
  • कम्
  • कस्य
भीताः गृहजनं नगरवासिनः गृहेषु वसन्ति।
  • काः
  • कीदृशाः
  • के
  • कम्
तदा मम गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
  • कः
  • कम्
  • कस्य
  • के
इति ननु भवता प्रष्टव्याः स्मः।
  • केन
  • कः
  • का
  • कस्य
एतत् अलीकम् अस्ति।
  • कीदृशम्
  • कीदृशः
  • कीदृशी
  • किम्
श्रेष्ठिन्। ते स्वागतं अस्ति।
  • के
  • कस्य
  • किम्
  • कीदृशे
आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता अस्ति।
  • कस्य
  • कीदृशम्
  • कम्
  • किम्
अयम् श्रेष्ठी चन्दनदासः।
  • कम्
  • किम्
  • कः
  • कीदृशः
तव संव्यवहाराणाम् वृद्धिलाभाः प्रचीयन्ते।
  • कासाम्
  • केषाम्
  • काः
  • किम्
उभौ प्रविश्य कृत्वा परिक्रामतः।।
  • कौ
  • कः
  • कीदृशौ
  • के
अत्यधिक: आदरः शड्कनीयः भवति।
  • कीदृशाः
  • कीदृशम्
  • कीदृशौ
  • कीदृशनि
शिविना विना इदं दुष्करं अस्ति।
  • केन
  • कया
  • का
  • किम्
परसंवेदने अर्थलाभेषु सुलभेषु भवति।
  • कस्मिन्
  • कदा
  • कुत्र
  • कीदृशे
सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
  • कुत्र
  • कस्मिन्
  • के
  • को
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0