मयूरः विधात्रा एव पक्षिराजः कृतः।
  • कस्य
  • केन
  • किम्
  • कः
मयूरस्य नृत्यं तु प्रकृतेः आराधना।
  • कस्य
  • कस्याः
  • कः
  • कथम्
व्याघ्रचित्रको नदीजलं पातुम् आगतौ।
  • कः
  • कौ
  • कस्योः
  • कयोः
मयूरस्य पिच्छानाम् सौन्दर्य अपूर्वम् अस्ति।
  • कीदृशम्
  • केषाम्
  • कीदृशः
  • किम्
सिंहमोदयेन सम्यक् उक्तम्।
  • कथम्
  • केन
  • किम्
  • काम्
अधुना तु कोऽपि पक्षी एव रोजति निश्चेतव्यम्।
  • कदा
  • कुत्र
  • का
  • किमर्थम्
व्याघ्रचित्रकौ भक्षको न तु रक्षको।
  • कौ
  • कीदृशौ
  • कयौः
  • कस्योः
बकस्य कारणात् तु सर्वं पक्षिकुलम् अवमानितं जातम्।
  • कीदृशः
  • कीदृशम्
  • किम्
  • कम्
काकस्य सत्यप्रियता तु जानानां कृते उदाहरणस्वरूपा अस्ति।
  • काम्
  • केषाम्
  • कथम्
  • किम्
काकः कर्कशध्वनिना वातावरणम् आकुलीकरोति।
  • का
  • केन
  • केभ्यः
  • कथम्
काकः मेध्यामध्यम् सर्वं भक्षयति।
  • कीदृशम्
  • कम्
  • किम्
  • कथम्
राजा तु रक्षकः भवति।
  • का
  • कः
  • काः
  • किम्
पिककाकयोः भेदः वसन्तसमये प्राप्ते।
  • के
  • कयोः
  • कदा
  • कथम्
सिंहः सर्वजन्तून् दृष्ट्वा पृच्छति।
  • किम्
  • कान्
  • कम्
  • कः
परस्परं विवादतः प्राणिनां हानिः जायते।
  • काम्
  • केषाम्
  • किम्
  • कथम्
नदीमध्ये एकः बकः आसीत्।
  • कुत्र
  • के
  • कदा
  • कयोः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0