रामस्य समीपम् उपसृत्य प्रणम्य च।
  • कम्
  • कस्य
  • काम्
  • कया
रामाय कुशलवयोः कण्ठश्लेषस्य स्पर्शः हृदयग्राही आसीत्?
  • कीदृशः
  • कीदृशी
  • कीदृशम्
  • किम्
धिङ् माम् एवं भूतम्।
  • कम्
  • काम्
  • किम्
  • केषाम्
तस्या द्वे नाम्नी।
  • के
  • कयोः
  • कति
  • किम्
लवः कुशः च भ्रातरौ आस्ताम्।
  • कः
  • कौ
  • कीदृशौ
  • के
अपूर्वं खलु नामधेयम्।
  • कम्
  • काम्
  • कीदृशं
  • कीदृशः
अतिदीर्घः प्रवासोऽयं दारुणश्च।
  • कः
  • कम्
  • कीदृशः
  • कीदृशं
बालंभावात् हिमकरः पशुपति-मस्तके विराजते।
  • कः
  • के
  • कुत्र
  • कस्मिन्
अहमत्रभवतोः जनक नामतो वेदितुमिच्छामि।
  • किम्
  • कम्
  • काम्
  • कः
समरूपः शरीरसन्निवेशः।।
  • किम्
  • कीदृशं
  • कीदृशः
  • कः
न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
  • कुत्र
  • के
  • कस्मिन्
  • कीदृशे
अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
  • कान्
  • किम्
  • केषाम्
  • काम्
तपोवनवासिनो देवीति नाम्नाह्वयन्ति।
  • क:
  • के
  • केन
  • काः
मयापि सम्माननीय एव मुनिनियोगः।
  • केन
  • कया
  • के
  • का
अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्।
  • किम्
  • कम्
  • कुत्र
  • कीदृशम्
सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं भणति।
  • केन
  • कीदृशेन
  • किम्
  • कान्
उपाध्यायदूताः अस्मान् त्वरयति।
  • कः
  • काम्
  • किम्
  • कान्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0