मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।
  • कीदृशम्
  • क:
  • कम्
  • कुत्र
महानगरमध्ये कालायसचक्रम् अनिशं चलति।
  • केन
  • क:
  • कुत्र
  • कम्
चक्रम् सदा वक्रम् भ्रमति।
  • कः
  • केन
  • कीदृशम्
  • कुत्र
अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।
  • कः
  • केन
  • केषाम्
  • कुत्र
शतं शकटीयानम् धूम्र मुञ्चति।
  • केन
  • कः
  • कति
  • केषाम्
यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।
  • कः
  • केषाम्
  • कुत्र
  • कम्
वायुमण्डलं अत्यधिकं दूषितं जातम्।
  • केषाम्
  • कीदृशम्
  • कः
  • कम्
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
  • कः
  • कस्याः
  • केषाम्
  • कः
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
  • केषाम्
  • कः
  • कम्
  • कुत्र
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
  • के
  • कः
  • केषाम्
  • कुत्र
शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।
  • किम्
  • कम्
  • कीदृशम्
  • कथम्
प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
  • के
  • कुत्र
  • किम्
  • केन
महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।
  • केषु
  • कस्मै
  • के
  • किम्
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
  • कम्
  • किम्
  • कथम्
  • कानि
कविः मानवस्य जीवनस्य कामनां करोति।
  • कथम्
  • केन
  • कस्मै
  • कस्य
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0