अस्तमये सविता रक्तः भवति।
  • के
  • कदा
  • कस्मै
  • कुत्र
वायसः वसन्तस्य गुणं न जानाति।
  • कः
  • कस्य
  • केन
  • कदा
यः निमित्तम् उद्दिश्य प्रकुप्यति।
  • किम्
  • कः
  • कथम्
  • केन
क्रोधः देहविनाशनाय प्रथमः शत्रुः।
  • कः
  • कस्मै
  • कस्य
  • काय
गुणी गुणं वेत्ति।
  • कः
  • की
  • का
  • के
महत्ताम् एकरूपता संपत्तौ विपत्तौ च भवति।
  • कदा
  • कुत्र
  • कौ
  • के
फलच्छायासमन्वितः महा वृक्षः सेवितव्यः।
  • का
  • कीदृशः
  • कया
  • कः
मूर्खा मूखैः सह अनुव्रजन्ति।
  • केन
  • कैः
  • के
  • कदा
पशुना अपि उदीरितः अर्थः गृह्यते।
  • कैः
  • केन
  • काभिः
  • कया
सिंहस्य बलं गजः वेत्ति मूषकः न।
  • कस्य
  • कः
  • किम्
  • कस्याः
संसारे किञ्चित् निरर्थकम् न अस्ति।
  • कैः
  • कुत्र
  • कस्मै
  • किम्
क्रोधः नरस्य प्रथमः शत्रुः।
  • कीदृशः
  • कीदृशम्
  • कः
  • के
अक्षरं अमन्त्रम् नस्ति।
  • कीदृशम्:
  • कीदृशः
  • किम्
  • कम्
महावृक्षस्य छाया केन निवार्यते।
  • का
  • कः
  • किम्
  • कीदृशः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0