व्यायामं कृत्वा सुखं प्राप्नोति।
  • किम्
  • कम्
  • काम्
  • के
व्यायामात् आरोग्यम् उपजायते।।
  • कम्
  • किम्
  • कथम्
  • केषाम्
शरीरस्य मजायै व्यायामः कर्त्तव्यः।
  • कः
  • कम्
  • किम्
  • केन्
गात्राणां सुविभक्तता व्यायामेन संभवति।
  • कम्
  • कान्
  • केन
  • कः
जनैः व्यायामेन कान्तिः लभ्यते।
  • कः
  • कौ
  • के
  • केन
सर्वदा व्यायाम् कर्त्तव्यः।
  • का
  • कः
  • कदा
  • कस्मिन्
व्यायामेन सुन्दराः भवन्ति।
  • का
  • काः
  • किम
  • कः
अरयः व्यायामिनं न अर्दयन्ति।
  • कयाः
  • के
  • कः
  • काः
शरीरस्य मुजायै व्यायामः कर्त्तव्यः।
  • कः
  • कम्
  • कने
  • कस्य
व्यायामेन सुन्दराः किञ्चित् स्थौल्यापकर्षणं नास्ति।
  • कम्
  • कान्
  • केन
  • कः
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
  • कः
  • कौ
  • कैः
  • कै
बलस्यार्धन व्यायामः कर्त्तव्यः।
  • कः
  • केन
  • कान्
  • कम्
मनुष्यस्य जीवने जरा सहसा आक्रम्यति?
  • कः
  • का
  • किम्
  • काम्
मनुष्यस्य मासं व्यायामेन परिपक्वं भवति।
  • कीदृशं
  • किम्
  • कीदृशः
  • कीदृशी
व्यायामिनः विरुद्धम् भोजनम् अपि परिपच्यते।
  • कः
  • काः
  • के
  • कस्य
व्यायामः वसन्तऋतौ अतीव लाभदायकः भवति।
  • कौ
  • कदा
  • काम्
  • कैः
वैनतेयस्य समीपे सर्पः न आगच्छति।
  • कस्य
  • कः
  • कदा
  • किम्
व्यायामः बलस्यार्धेन कर्त्तव्यः।
  • कः
  • कम्
  • केन
  • कान्
हृदिस्थाने वायुः भवन्ति।
  • कुत्र
  • का
व्यायामशीलः पौष्टिकं भोजनं कुर्यात।
  • कीदृशः
  • कीदृशं
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0