'परिश्रमी' इत्यस्य विलोमशब्दं लिखत।
  • अलसः
  • चतुरः
  • लोभी
  • निद्रालुः।
'आनय' इत्यत्र को लकारः?
  • लट्
  • लोट
  • लङ्
  • लृट्।
'नैव' इत्यत्र सन्धिविच्छेदः कार्यः।
  • न + इव
  • ना + इव
  • न + एव
  • ने + एव।
'अहम्' इत्यस्य बहुवचनांतरूपं लिखत।
  • आवाम्
  • त्वम्
  • यूयम्
  • वयम्।
'धरा' इत्यस्य पर्याय शब्दं लिखत।
  • पृथ्वी
  • शाला
  • माला
  • शाखा।
कुत्रचित् का अमिल?
  • लता
  • वृद्धा
  • नर्तकी
  • गौः।
'चतुरः' इत्यस्य विलोमशब्दं लिखत।
  • मूर्खः
  • अलसः
  • लोभी
  • दयालुः
'स्वामिनः' इत्यत्र का विभक्तिः?
  • चतुर्थी
  • षष्ठी
  • सप्तमी
  • प्रथमा
'आसीत्' इत्यत्र को लकारः?
  • लट्
  • लोट
  • लङ्
  • लृट्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0