........... सत्यं वद-रिक्तस्थानं पूरयत।
  • सदा
  • यद्यपि
  • एकदा
  • अत्र।
.......... शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।
  • सदा
  • एकदा
  • सर्वदा
  • अत्र।
अस्मिन् पात्रे आवाम् ............ सहैव खादावः-रिक्तस्थानं पूरयत।।
  • सदा
  • अत्र
  • अधुना
  • एकदा।
शृगालस्य मित्रं कः आसीत्?
  • शुकः
  • वानरः
  • गजः
  • बकः।
शृगालस्य स्वभावः कीदृशः भवति?
  • कुटिलः
  • सरलः
  • मधुरः
  • उग्रः।
स्थालीतः कः भोजनं न अखाद?
  • वानरः
  • बकः
  • शुकः
  • गजः।
बकः शृगालाय भोजने किम् अयच्छत्?
  • मांसम्
  • शर्कराम्
  • क्षीरोदनम्
  • घृतम्।
............ भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।
  • श्वः
  • अधुना
  • ह्यः
  • प्रातः।
......... विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।
  • अधुना
  • श्वः
  • प्रातः
  • ह्यः।
'मित्रता' इत्यस्य विलोमपदं लिखत।
  • शत्रुता
  • द्वेषः
  • घृणा
  • स्नेहः
'एकस्मिन्' इत्यत्र का विभक्तिः?
  • षष्ठी
  • सप्तमी
  • तृतीया
  • चतुर्थी
'आसीत्' इत्यत्र को लकार:?
  • लट
  • लोट
  • लङ्
  • लृट् उत्तरम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0