कति बालकाः स्नानाय नदीम् अगच्छन्?
  • दश
  • नव
  • अष्ट
  • पञ्च।
कः तान् अपृच्छत्?
  • ज्येष्ठः
  • नायकः
  • कनिष्ठः
  • बालकः।
कतमो नद्यां मग्नः?
  • पञ्चमः
  • षष्ठः
  • दशमः
  • सप्तमः।
कः तत्र आगच्छत्?
  • वृद्धः
  • बालकः
  • गजः
  • पथिकः।
के प्रहृष्टाः जाताः?
  • बालकाः
  • वृद्धाः
  • मयूराः
  • शुकाः।
कः नायकम् आदिशत्?
  • वृद्धः
  • पथिकः
  • बालः
  • मित्रम्।
'असि' इत्यत्र को लकारः?
  • लट्
  • लङ्
  • लृट्
  • लोट
'तत्र' इत्यस्य विलोमशब्दं लिखत।
  • अपि
  • अत्र
  • यत्र
  • कुत्र
'तान्' इत्यत्र का विभक्तिः?
  • प्रथमा
  • चतुर्थी
  • द्वितीया
  • षष्ठी
ते नदीजले चिरं स्नानं अकुर्वन्।
  • कः
  • का
  • के
  • किम्
सः स्वं न अगणयत्।
  • का
  • किम्
  • के
  • कः
पथिकः तान् बालकान् अपृच्छत्।
  • किम्
  • कान्
  • कम्
  • काम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0