कः तपतु?
  • सूर्यः
  • चन्द्रः
  • गुरुः
  • शनिः।
के जलं वर्षन्तु?
  • नक्षत्राणि
  • मेघाः
  • ग्रहाः
  • तारकाः।
हलेन कृषकाः कानि कर्षन्ति?
  • वस्त्रम्
  • जलम्
  • क्षेत्राणि
  • आकाशम्।
ग्रीष्मे किं सस्वेदं भवति?
  • वस्त्रम्
  • अन्नम्
  • गृहम्
  • शरीरम्।
कृषकाः अन्नं केभ्यः यच्छन्ति?
  • सर्वेभ्यः
  • बालेभ्यः
  • वृद्धेभ्यः
  • क्षुद्रेभ्यः।
श्रमेण का सरसा जाता?
  • लता
  • धरित्री
  • शाखा
  • खट्वा।
'ग्रीष्मे' इत्यस्य विलोम शब्दं लिखत।
  • शीते
  • हेमन्ते
  • वर्षायाम्
  • शिशिरे।
'कर्षतः' इत्यत्र को लकार:?
  • लङ्
  • लट्
  • लृट्
  • लोट।
'हलेन' इत्यत्र का विभक्तिः?
  • षष्ठी
  • तृतीया
  • पञ्चमी
  • चतुर्थी।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0