अस्मिन् पाठे कः मातुलः?
  • चन्द्रः
  • सूर्यः
  • तारकः
  • मोहनः।
अस्मिन् पाठे चन्द्रः कः?
  • पिता
  • मातुलः
  • मित्रम्
  • भ्राता।
अतिशयविस्तृतः कः अस्ति?
  • गृहम्
  • रक्ताम्बरम्
  • नीलाकाशः
  • पृथ्वी।
नीलाकाशः कीदृशः अस्ति?
  • विशालः
  • अत्यल्पः
  • सूक्ष्मः
  • अतिशयविस्तृतः।
मातुलचन्द्रः किं न किरति?
  • स्नेहम्
  • दुःखम्
  • सुखम्
  • असत्यम्।
किम् श्रावयितुं शिशुः चन्द्रं कथयति?
  • उपन्यासम्
  • गीतिम्
  • काव्यम्
  • कथाम्।
चन्द्रस्य सितपरिधानं कथम् अस्ति?
  • मनोहरम्
  • सुन्दरम्
  • तारकखचितम्
  • कलुषम्।
चन्द्रिकावितानम् कीदृशम् अस्ति?
  • मनोहरम्
  • सुन्दरम्
  • कलुषम्
  • धवलम्।
'सितः' इत्यस्य विलोमशब्दं लिखत।
  • कृष्णः
  • हरितः
  • पीतः
  • नीलः
'आगच्छसि' इत्यत्र को लकार:?
  • लोट
  • लट्
  • लृट्
  • लङ्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0