'फूलवालों की सैर' नाम्ना कः ज्ञायते?
  • पुष्पोत्सवः
  • यानोत्सवः
  • पशूत्सवः
  • धार्मिकोत्सवः।
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
  • मद्रासे
  • दिल्ल्याम्
  • जयपुरे
  • काश्मीरे।
बहुविधानि पुष्पाणि कदा दृश्यन्ते?
  • यानोत्सवे
  • पशूत्सवे
  • पुष्पोत्सवे
  • धार्मिकोत्सवे।
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
  • मन्दिरे
  • मस्जिदे
  • राजमार्गे
  • समाधिस्थले।
दिवसत्रयं कः उत्सवः प्रचलति?
  • पुष्पोत्सवः
  • यानोत्सवः
  • धार्मिकोत्सवः
  • शस्योत्सवः।
मल्लयुद्धं कुत्र प्रचलति?
  • यानोत्सवे
  • पुष्पोत्सवे
  • धार्मिकोत्सवे
  • शस्योत्सवे।
'प्रियः' इत्यस्य विलोमशब्द लिखत।
  • अप्रियः
  • घृणितः
  • कुत्सितः
  • अनुचितम्।
'यानोत्सवः' इत्यत्र सन्धिविच्छेदः कार्यः।
  • यानो + उत्सवः
  • यान + उत्सवः
  • यानु + उत्सवः
  • यानो + उत्सवः।
'एतेषु' इत्यत्र का विभक्तिः?
  • प्रथमा
  • चतुर्थी
  • सप्तमी
  • द्वितीया
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0