'पर्यटनाय' इत्यत्र का विभक्तिः?
  • चतुर्थी
  • तृतीया
  • षष्ठी
  • सप्तमी।
'बहवः' इत्यस्य विलोमशब्दं लिखत।
  • अनेके
  • स्वल्पाः
  • मन्दाः
  • धूम्राः।
'नौकाभिः' इत्यत्र का विभक्तिः?
  • प्रथमा
  • षष्ठी
  • तृतीया
  • पञ्चमी।
'प्रसिद्धः' इत्यस्य विलोमशब्द लिखत।
  • अप्रसिद्धः
  • मुख्यः
  • गौणः
  • प्रधानः।
"ज्ञायते' इत्यत्र को लकार:?
  • लट्
  • लङ्
  • लृट्
  • लोट।
'आगच्छन्ति' इत्यस्य विलोमशब्दं लिखत।
  • गच्छन्ति
  • पश्यन्ति
  • दर्शन्ति
  • गमन्ति।
'कुर्वन्ति' इत्यत्र को लकारः?
  • लोट
  • लट्
  • लृट्
  • लङ्
'तरङ्गैः' इत्यत्र का विभक्तिः?
  • प्रथमा
  • चतुर्थी
  • तृतीया
  • षष्ठी।
अत्र जनाः पर्यटनाय आगच्छन्ति।
  • किम्
  • के
  • कः
  • काः
अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः कथ्यते।
  • कस्याः
  • कस्मात्
  • कस्य
  • केषाम्
मत्स्यजीविनः स्वजीविकां चालयन्ति।
  • का
  • कस्य
  • कम्
  • None of the above
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0