'सार्थकः' इत्यत्र सन्धिविच्छेदः कार्यः।
  • सा + अर्थकः
  • स + अर्थकः
  • सार्थ + अकः
  • सार् + थकः
'अगच्छन्' इत्यत्र कः समासः?
  • नञ् तत्पु०
  • बहुव्रीहिः
  • कर्मधारयः
  • द्विगुः
'तस्मात्' इत्यत्र का विभक्तिः?
  • तृतीया
  • पञ्चमी
  • द्वितीया
  • प्रथमा।
'प्राप्तः' इत्यत्र सन्धिविच्छेदः कार्यः।
  • प्रा + आप्तः
  • प्र + आप्तः
  • प्राप् + तः
  • प्र + अप्तः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0