सर्वनामशब्द क:?
  • जलम्
  • तव
  • वीणा
  • कपोतः
'सन्ति' इत्यस्य एकवचनान्तरूपं लिखत।
  • सति
  • असति
  • सतः
  • अस्ति
'अहम्' इत्यस्य विलोमशब्दं लिखत।
  • मम
  • त्वम्
  • युवाम्
  • युष्माकम्
'युष्माकम्' इत्यस्य द्विवचनान्तरूपं लिखत।
  • त्वपि
  • युवयोः
  • युष्मत्
  • त्वाम्
'अस्ति' इत्यस्य बहुवचनान्तरूपं लिखत।
  • असि
  • सन्ति
  • अस्मि
  • स्मः
'विद्यालयः' इत्यत्र संधिविच्छेदः कार्यः।
  • विद्य् + आलयः
  • वि + द्यालय
  • विद्या + आलयः
  • विद्या + यः
'सन्ति' इत्यत्र को लकार:?
  • लृट् लकार
  • लोट् लकार
  • लङ् लकार
  • लट् लकार
अत्र' इत्यस्य विलोमशब्दं लिखत।
  • तत्र
  • कदा
  • कुत्र
  • तदा
उद्याने पुष्पाणि सन्ति।
  • किम्
  • कः
  • कानि
  • केन
वयम् सभागारं गच्छामः।
  • कुत्र
  • किम्
  • कस्मिन्
  • कानि
मम नाम ऋचा।
  • केन
  • किम्
  • कानि
  • कस्याः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0