वृक्षः उन्नतः अस्ति।
  • कः
  • कीदृशः
  • किम्
  • केषु
वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।
  • कस्य
  • कयोः
  • केषाम्
  • कुत्र
वयं ताराः चित्वा मौक्तिकहारं रचयाम।
  • काः
  • कान्
  • कम्
  • कस्मिन्
वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?
  • गृहम्
  • वाटिकाम्
  • विद्यालयम्
  • आकाशं
वयम् कस्मिन् लोके प्रविशाम?
  • चन्दिरलोके
  • भूलोके
  • पाताललोके
  • सूर्यलोके
वयम् काम् आदाय प्रतियाम?
  • उन्नतवृक्षम्
  • हर्षम्
  • गगनं
  • मेघमालाम्
गगनं कीदृशं अस्ति।
  • विमलम्
  • उन्नतः
  • असुन्दरः
  • जलदः
गृहेषु' इत्यत्र किम् विभक्तिवचनम्?
  • षष्ठी, बहुवचनं
  • सप्तमी, बहुवचनं
  • पंचमी, एकवचनं
  • प्रथमा, एकवचनं
वयं किं गणयाम?
  • वृक्षान्
  • आकाशम्
  • ग्रहान्
  • मौक्तिकहारम्
'गगनं' इति पदस्य समानार्थकम् पदं किम्?
  • आकाशं
  • वृक्षं।
  • भवनम्
  • सोपानं
'कृत्वा' इत्यत्र कः प्रत्ययः?
  • वन्त
  • वत्
  • क्त्वा
  • मन्त
नीले गगने विपुले विमले।
  • कुत्र
  • कदा
  • कस्य
  • कान्
ग्रहान् हि सर्वान् गणयाम।
  • कानि
  • कान्
  • कैः
  • कया
गृहेषु हर्ष जनयाम।
  • कदा
  • कस्य
  • कुत्र
  • कया
उन्नत वृक्षं तुङ्ग भवनम्।
  • त्रुटितम्
  • नीचैः
  • उच्चैः
  • विकसितम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0