'रचयन्ति' इत्यत्र को लकार:?
  • लट्
  • लङ्
  • लृट्
  • लोट।
'विहगाः' इत्यत्र का विभक्तिः?
  • द्वितीया
  • प्रथमा
  • चतुर्थी
  • षष्ठी।
'पादैः' इत्यत्र का विभक्तिः?
  • प्रथमा
  • द्वितीया
  • तृतीया
  • चतुर्थी।
'पश्यन्ति' इत्यस्य एकवचनान्त रूपं लिखत।
  • पश्यसि
  • दर्शति
  • पश्यामि
  • पश्यति।
'सत्कारः' इत्यस्य विलोमशब्दं लिखत।
  • तिरस्कारः
  • मानः
  • घृणा
  • द्वेषः।
'वहन्ति' इत्यत्र को लकारः?
  • लट्
  • लङ्
  • लृट्
  • लोट।
'पातालः' इत्यस्य विलोमशब्दं लिखत।
  • रसातलः
  • आकाशः
  • स्वर्गः
  • तलातलम्।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0