मातुलगृहं कः प्रस्थितः?
  • गिरिजा
  • मालिनी
  • गिरिजायाः पुत्रः
  • मालन्याः पुत्रः।
गिरिजायाः सेविकया सह का आगच्छति?
  • तस्याः पुत्री
  • मालिनी
  • तस्याः पुत्रः
  • गिरिजा।
का एकस्य गृहस्य कार्यं करोति स्म?
  • सेविकायाः पुत्री
  • मालिनी
  • तस्याः पुत्रः
  • गिरिजा।
कस्य कृते धनस्य आवश्यकता अस्ति?
  • पुत्री कृते
  • मालिनी कृते
  • गृहसञ्चालनाय
  • गिरिजा कृते।
कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?
  • कार्यम्
  • शिक्षायाः अधिकारः
  • वार्तापालं
  • भ्रमणं।
कस्य पति रुग्णः आसीत्?
  • गिरिजायाः
  • मालन्याः
  • सेविकायाः
  • प्रतिवेशन्याः।
सेविका कति गृहाणाम् कार्यं करोति स्म?
  • त्रीणि
  • चत्वारि
  • अष्ट
  • पञ्च-षड्।
बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?
  • गणवेषं
  • पुस्तकानि
  • माध्याह्नभोजनं
  • सर्वाणि।
वयं नीले गगने किं करवाम?
  • वायुविहारम्
  • तारकदर्शनम्
  • क्रीडनम्
  • पठनम्।
वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?
  • हर्षम्
  • खेदम्।
  • धान्यम्
  • धनम्।
वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?
  • भूलोकम्
  • तारकलोकम्
  • चन्दिरलोकम्
  • सूर्यलोकम्।
'गच्छाम' पदस्य विपरीतार्थकपदम् किम् अस्ति?
  • प्रतियाम
  • याम
  • विगच्छाम
  • अधिगच्छाम।
'तुङ्गम्' पदस्य समानार्थकपदम् किम् अस्ति?
  • उन्नतम्
  • नीचम्
  • स्वच्छम्
  • निर्मलम्।
'गगने' पदे का विभक्तिः?
  • सप्तमी
  • प्रथमा
  • द्वितीया
  • पंचमी।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0