का भाषा प्राचीनतमा?
  • हिन्दीभाषा
  • संस्कृतभाषा
  • उडियाभाषा
  • व्रजभाषा।
भारतीयसंस्कृतेः रक्षणं केन संभवति?
  • धनेन
  • सैनिकेन
  • वीरेण
  • संस्कृतेन।
चाणक्येन रचितं शास्त्रं किम्?
  • अर्थशास्त्रम्
  • व्याकरणशास्त्रम्
  • दर्शनशास्त्रम्
  • चिकित्साशास्त्रम्।
कस्य भाषायाः काव्यसौन्दर्यम् अनुपमम्?
  • बाणभट्टस्य
  • कालिदासस्य
  • सुबन्धोः
  • दण्डिनः।
शून्यस्य प्रतिपादनं क: अकरोत्?
  • कालिदासः
  • आर्यभट्टः
  • बाणभट्टः
  • भास्कराचार्यः
बह्वीनां भाषाणां जननी का मता?
  • संस्कृतभाषा
  • अंग्रेज़ीभाषा
  • फ्रेंचभाषा
  • व्रजभाषा।
चरकसुश्रुतयोः योगदानं कस्मिन् क्षेत्रे अस्ति?
  • गणिते
  • चिकित्साशास्त्रे
  • ज्योतिषशास्त्रे
  • वेदान्ते।
चाणक्यस्य प्रसिद्धा रचना का अस्ति?
  • अर्थशास्त्रम्
  • विष्णुपुराणम्
  • पञ्चतन्त्रम्
  • नीतिशतकम्।
'सत्यमेव जयते' इति सूक्तिः कुत्र प्रयुक्ता?
  • भारतसर्वकारस्य राजचिहने
  • दूरदर्शने
  • जीवनबीमानिगमस्य चिह्न
  • पत्रालये।
'महापुरुषाणाम्' पदे कः मूलशब्दः?
  • महान्
  • पुरुषः
  • महान् पुरुषः
  • महापुरुष।
'कथयन्ति' पदे कः पुरुषः?
  • प्रथमः
  • द्वितीयः
  • उत्तमः
  • मध्यमः।
'वाङ्मयम्' पदस्य समानार्थकपदं किम् अस्ति?
  • संगीतम्
  • साहित्यम्
  • संस्कृतम्
  • वैदिकः।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0