कस्याः मनसि महती जिज्ञासा वर्तते?
  • अनामिकायाः
  • अनारिकायाः
  • रमायाः
  • शकुन्तलायाः
नवीनसेतोः उद्घाटनार्थं कः आगच्छति?
  • मन्त्री
  • श्रेष्ठी
  • धनिकः
  • साधुः।
सेतोः निर्माणं के अकुर्वन्?
  • मन्त्रिणः
  • राजानः
  • साधवः
  • कर्मकराः।
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
  • जलेभ्यः
  • कूपेभ्यः
  • पर्वतेभ्यः
  • सरोवरेभ्यः
के सर्वकाराय धनं प्रयच्छन्ति?
  • प्रजाः
  • मन्त्रिणः
  • धनिकाः
  • निर्धनाः।
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः कथं भ्रमति?
  • भ्रमरवत्
  • मक्षिकावत्
  • विमानवत्
  • चक्रवत्।
कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति?
  • अम्बिकायाः
  • लतायाः
  • मालायाः
  • अनारिकायाः।
मन्त्री कस्य उद्घाटनार्थम् आगच्छति?
  • सेतोः
  • आपणस्य
  • विद्यालयस्य
  • मन्दिरस्य।
'पार्वे' पदस्य विपरीतार्थकपदम् किम् अस्ति?
  • नीचैः
  • सदा
  • दूरे
  • बहिः
'प्रश्नान्' पदे का विभक्तिः?
  • प्रथमा
  • द्वितीया।
  • तृतीया
  • चतुर्थी।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0