कूर्मस्य किं नाम आसीत्?
  • कम्बुः
  • कम्बुग्रीवः
  • ग्रीवः
  • कच्छपः।
सरस्तीरे के आगच्छन्?
  • धीराः
  • वराः
  • गजाः
  • धीवराः।
कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
  • वनमार्गेण
  • राजमार्गेण
  • आकाशमार्गेण
  • कुमार्गेण।
लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
  • गावः
  • गोपालकाः
  • पालकाः
  • धीवराः।
काभ्यां सह कूर्मोऽपि उड्डीयते?
  • गजाभ्याम्
  • नराभ्याम्
  • काकाभ्याम्
  • हंसाभ्याम्।।
कुतः पतितः कूर्मः गोपालकैः मारित:?
  • आकाशात्
  • वनात्
  • गृहात्.
  • हस्तात्।।
कूर्मः इव कः काष्ठाद् भ्रष्टो विनश्यति?
  • सुबुद्धिः
  • नरबुद्धिः
  • दुर्बुद्धिः
  • वरबुद्धिः।
सरसि संकटविकटनामको को निवसतः?
  • हंसौ
  • गजौ
  • सिंहौ
  • कूर्मी।
फुल्लोत्पलनाम सरः कुत्र अस्ति?
  • दाक्षिणात्ये देशे
  • मगधदेशे
  • विदर्भदेशे
  • उज्जयिनीप्रदेशे
कूर्मः कस्मात् पतितः?
  • आकाशात्
  • अश्वात्
  • वृक्षात्
  • गृहात्।
हंसयोः मित्रम् कः आसीत्?
  • कूर्मः
  • शशकः
  • काकः।
  • शुकः।
'अवदत्' पदे कः लकार:?
  • लट्
  • लृट्
  • लङ्।
  • लोट।
'अस्ति' पदे कः धातु?
  • सज्जनः
  • राजा
  • निर्धनः
  • विद्वान्।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0