मञ्चे कति बालकाः उपविष्टाः सन्ति?
  • त्रयः
  • चत्वारः
  • पञ्च
  • सप्त।
के कोलाहलं कुर्वन्ति?
  • श्रोतारः
  • वक्तारः
  • दर्शकाः
  • क्रीडकाः।
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
  • वेदम्
  • वैधम्
  • वैद्यम्
  • वेद्यम्।
तुन्दिलः कस्य उपरि हस्तम् आवर्तयति?
  • शुण्डस्य
  • मुखस्य
  • पादस्य
  • तुन्दस्य।
लोके पुनः पुनः कानि भवन्ति?
  • अन्नानि
  • शरीराणि
  • धनानि
  • गृहाणि।
दशमः ग्रहः कः?
  • सूर्यः
  • यमः
  • ज्ञाता
  • जामाता।
प्राणान् कः हरति?
  • यमः
  • वधिक:
  • हन्ता
  • धनिकः।
चितां प्रज्वलितां दृष्ट्वा कः विस्मयम् आगताः?
  • वैद्यः
  • वेद्यः
  • वेदः
  • वैधः।
लोके दुर्लभं किमस्ति?
  • अन्नम्
  • परान्नम्
  • स्वादु-अन्नम्
  • मधुरान्नम्।
सर्वे बालकाः बहिः निष्क्रम्य कुत्र गच्छन्ति?
  • वने
  • मन्दिरे
  • मार्गे
  • गृहे।
यमराजसहोदरः कः अस्ति?
  • पण्डितः
  • राजा
  • वैद्यः
  • कृषकः।
लोके किं दुर्लभम्?
  • परान्नम्.
  • सत्यम्
  • वस्त्राणि
  • धनानि।
वैज्ञानिकानां मते कति ग्रहाः?
  • सप्त
  • अष्ट
  • नव
  • दश।
'धुरन्धरः' पदस्य समानार्थकपदम् किम् अस्ति?
  • धनुषः
  • धुन्धः
  • मूर्खः
  • श्रेष्ठः
'अस्माभिः' पदे कः मूलशब्दः?
  • अस्मद्
  • अहम्
  • वयम्
  • अस्मा।
'कोलाहलेन' पदे का विभक्तिः?
  • तृतीया
  • द्वितीया
  • षष्ठी
  • सप्तमी।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0