का विहसति?
  • धरणी
  • बालक:
  • युवकः
  • शिशुः।
किं विकसति?
  • पत्रम्
  • फलम्
  • कमलम्
  • वनम्।
व्याघ्रः कुत्र गर्जति?
  • ग्रामे
  • विपिने
  • भवने
  • पञ्जरे।
हरिणः किं खादति?
  • नवघासम्
  • नवान्नम्
  • मिष्टान्नम्
  • शुष्कतृणम्।
मन्दं कः गच्छति?
  • शशक:
  • उष्ट्रः
  • अश्वः
  • मूषकः
सलिले का सेलति?
  • बालिका
  • युवतिः
  • वृद्धा
  • नौका।।
कुत्र चित्रपतङ्गाः डयन्ते?
  • भवनेषु
  • पुस्तकेषु
  • पुष्पेषु
  • मलिनेषु।
पृष्ठे भारं क: वहति?
  • उष्ट्रः
  • भारवाहक:
  • वाहनम्
  • रेलयानम्।
धेनुः किं यच्छति?
  • जलम्
  • फलरसम्
  • चायम्
  • दुग्धम्।
क्षिप्रं कः धावति?
  • गर्दभराजः
  • घोटकराजः
  • वृद्धः
  • स्त्री।
'धरणी' पदस्य समानार्थकपदं किम् अस्ति?
  • नदी
  • पृथ्वी
  • लता
  • धैर्य
'पुरातनम्' पदस्य किम् विपरीतार्थकं पदम्?
  • नूतनम्
  • प्राचीनम्
  • सनातनम्
  • पुरा।
'मन्दम्' पदस्य किम् विपरीतार्थकपदम्?
  • दूरम्
  • शीघ्रम्
  • पुरा
  • अघुना।
'विपिने' पदस्य समानार्थकपदम् किम् अस्ति?
  • वने
  • ग्रामे
  • वृक्षे
  • नगरे।
उष्ट्रः कथं गच्छति?
  • शान्तम्
  • शीघ्रम्
  • मन्दम्
  • रुदन्तम्।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0