'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
  • रमाबाई
  • विद्याबाई
  • योधाबाई
  • लक्ष्मीबाई।
रमा कुतः संस्कृतशिक्षा प्राप्तवती?
  • शिक्षकात्
  • अध्यापकात्
  • पितुः
  • मातुः।
रमाबाई केन सह विवाहम् अकरोत्?
  • विपिनेन
  • दासेन
  • बिहारेण
  • विपिनबिहारीदासेन।
कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
  • युवकानाम्
  • बालकानाम्
  • नारीणाम्
  • प्रौढानाम्।
रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?
  • भारतदेशम्
  • इंग्लैण्डदेशम्
  • बांग्लादेशम्
  • नेपालदेशम्।
कस्याः पिता समाजस्य प्रतारणाम् असहत?
  • रमायाः
  • विद्यायाः
  • मनोरमायाः
  • सुविधायाः।
कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्?
  • पितुः
  • भ्रातुः
  • मातुः
  • पत्युः
रमाबाई कस्मिन् नगरे 'शारदा-सदनम्' अस्थापयत्?
  • दिल्लीनगरे
  • यमुनानगरे
  • मुम्बईनगरे
  • कोलकातानगरे।
1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?
  • विपिनबिहारीदासस्य
  • रमायाः
  • सरस्वत्याः
  • मनोरमायाः।
काः शिक्षा लभन्ते स्म?
  • स्त्रियः
  • बालकाः
  • वृद्धाः
  • युवकाः।
'रमाबाई' महोदयायाः पितुः नाम किम् आसीत्?
  • अनन्तशास्त्री डोंगरे
  • सत्यव्रतशास्त्री
  • पं. उमाकान्त सहायः
  • पं. लक्ष्मीधरः।
केन प्रभाविता रमा वेदाध्ययनम् अकरोत्?
  • आर्यसमाजेन
  • ब्रह्मसमाजेन
  • वेदान्तेन
  • आंग्लशिक्षायाः।
रमायाः प्रसिद्धा रचना का अस्ति?
  • अर्थशास्त्रम्
  • पञ्चतन्त्रम्
  • स्त्रीधर्मनीति
  • स्त्रीशिक्षा।
रमाबाई महोदयायाः निधनम् कदा अभवत्?
  • 1922 तमे वर्षे
  • 1934 तमे वर्ष
  • 1914 तमे वर्षे
  • 1858 तमे वर्षे।।
'धनवान्' पदस्य विपरीतार्थकपदम् किम् अस्ति?
  • मधुरः
  • विपरीतः
  • धनी
  • विपन्नः।
'रमायाः' पदे किम् वचनम्?
  • एकवचनम्
  • द्विवचनम्
  • बहुवचनम्
  • किमपि न।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0