वृक्षे का प्रतिवसति स्म?
  • चटका
  • महिला
  • बालिका
  • कोकिला।
वृक्षस्य अधः कः आगतः?
  • भल्लूकः
  • गर्दभः
  • गजः
  • सिंहः।
गजः केन शाखाम् अत्रोटयत्?
  • पादेन
  • शुण्डेन
  • कर्णेन
  • दन्तेन।
काष्ठकूट: चटकां कस्याः समीपम् अनयत्?
  • न्यायाधीशस्य
  • काष्ठकूटस्य
  • काकस्य
  • मक्षिकायाः।
मक्षिकायाः मित्रं कः आसीत्?
  • मण्डूकः
  • काकः
  • काष्ठकूटः
  • गर्दभः।
चटकायाः नीडं कुत्र अपतत्?
  • भुवि
  • आकाशे
  • प्रासादे
  • राजभवने।
काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?
  • पादेन
  • पक्षण
  • चञ्च्वा
  • पत्रेण।
कालेन कस्याः सन्ततिः जाता?
  • काष्ठकूटस्य
  • चटकायाः
  • काकस्य
  • मण्डूकस्य।
कस्याः अण्डानि विशीर्णानि?
  • लतायाः
  • चटकायाः
  • मक्षिकायाः
  • काष्ठकूटस्य।
मक्षिकायाः नाम किम् आसीत्?
  • मेघनादः
  • मधुरिमा
  • वीणारवा
  • सरस्वती।
कः गजस्य नयने स्फोटयिष्यति?
  • काकः
  • मण्डूकः
  • सिंहः
  • काष्ठकूटः।
गजः कस्य अन्तः पतितः मृतः च?
  • गर्तस्य
  • समुद्रस्य
  • नद्याः
  • वनस्य।
'स्थास्यामि' पदे कः लकारः?
  • लट्
  • लृट्
  • लङ्
  • लोट्।
'अन्तः' पदस्य विपरीतार्थकपदम् किं भवति?
  • अधः
  • नीचैः
  • बहिः
  • पुरा।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0