कस्याः माता चिन्ताकुला अभवत्?
  • ब्रह्मचारिणः
  • पार्वत्याः
  • हिमालयस्य
  • शिवस्य।
निर्भयं जनं कः स्वयमेव रक्षति?
  • ईश्वरं
  • पतिः
  • पिता
  • जननी।
पार्वती तपस्यार्थं कुत्र अगच्छत्?
  • गृहम्
  • वनम्
  • नगरम्
  • न कुत्रापि।
कः अशिवं चरति?
  • तापसी
  • जनकः
  • अशिवः
  • शिवः
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
  • जननी
  • मनोरमा
  • पार्वती
  • रमा।
वटुरूपेण तपोवनं कः प्राविशत्?
  • इन्द्रः
  • शिवः
  • यमः
  • नारदः।
कस्याः कोमलतनुं दृष्ट्वा जननी आदिशत्?
  • पार्वत्याः
  • सुमत्याः
  • जनन्याः
  • वन्याः
कुत्र हिंसाः पशवः विचरन्ति?
  • नगरे
  • गृहे.
  • मन्दिरे
  • वने।
पार्वत्याः तपस्यया कः प्रीतः अभवत्?
  • नरः
  • वानरः
  • शिवः
  • यमः।
वने का निर्भया वसति स्म?
  • शृगाली
  • सिंही
  • लक्ष्मी
  • पार्वती।
पार्वती के पतिरूपेण इच्छति स्म?
  • रामम्
  • कृष्णम्
  • शिवम्
  • विष्णुम्।
जनाः सङ्कल्पसिद्धये कम् पूजयन्ति?
  • शिवम्
  • पण्डितम्
  • सत्यम्
  • धनम्।
शिवः कस्य रूपम् धृत्वा आगच्छत्?
  • वटोः
  • ब्राह्मणस्य
  • भिक्षुकस्य
  • नृपस्य।।
'वसनम्' पदस्य समानार्थकपदम् किम् अस्ति?
  • गृहम्
  • आभूषणम्
  • धनम्
  • वस्त्रम्।
'उचितम्' पदस्य विपरीतार्थकपदम् किम् अस्ति?
  • ओचितम्
  • अनुचितम्
  • चितम्
  • अनाचितम्।
'कोमलम्' पदस्य विपरीतार्थकपदम् किम् अस्ति?
  • कठोरम्
  • दीर्घम्
  • सुन्दरम्
  • मलिनम्।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0