कस्य गृहे कर्मकरः नासीत्?
  • कण्ठस्य
  • लुण्ठकस्य
  • श्रीकण्ठस्य
  • कृष्णमूर्तेः।
कति ऋतवः भवन्ति?
  • षड्
  • द्वादश
  • अष्ट
  • दश।
कृष्णमूर्तेः कति कर्मकराः सन्ति?
  • द्वौ
  • पञ्च
  • बहवः
  • न कोऽपि।
प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति?
  • द्वाविंशतिः
  • अष्टाविंशतिः
  • त्रिंशत्
  • नवविंशतिः।
कः सामान्यकृषकस्य पुत्रः आसीत्?
  • श्रीकण्ठः
  • कृष्णमूर्तिः
  • कण्ठः
  • कृष्णः।
अधुना कुत्र कोऽपि कर्मकरः नास्ति?
  • गृहे
  • मन्दिरे
  • विद्यालये
  • मार्गे।
केषाम् आवागमनं स्वयमेव भवति?
  • नक्षत्राणाम्
  • कर्मणाम्
  • कर्मकराणाम्
  • मित्राणाम्।
कति नक्षत्राणि भवन्ति?
  • सप्तविंशतिः
  • विंशतिः
  • सप्तदश
  • अष्टादश।
एकस्मिन् वर्षे कति मासाः भवन्ति?
  • त्रिंशत्
  • द्वादश
  • अष्टादश
  • षड्।
प्रत्येकं वर्षे फरवरी-मासे कति दिनानि भवन्ति?
  • अष्टाविंशतिः
  • नवविंशतिः
  • त्रिंशत्
  • एकत्रिंशत्।
श्रीकण्ठस्य पिता कीदृशः आसीत्?
  • वीरः
  • समृद्धः
  • बुद्धिमान्
  • निर्धनः।
कृष्णमूर्तेः वासगृहं कीदृशम् आसीत्?
  • आडम्बरविहीनम्
  • अस्वच्छम्
  • पर्णनिर्मितम्
  • सुसज्जितम्।
कस्मिन् सदा सुखमेव?
  • चौर्यकर्मणि
  • स्वावलम्बने
  • कलहे
  • पराश्रिते।
'भवन्ति' पदे कः लकार:?
  • लट
  • लुट्
  • लङ्
  • लोट।
'भृत्यः' पदस्य समानार्थकपदम् किम् अस्ति?
  • वनम्
  • पण्डितः
  • राजा
  • सेवकः।
'पच्चीस' पदस्य कृते संख्यावाचीपदम् किम् भविष्यति?
  • पञ्चविंशतिः
  • पञ्चाविंशतिः
  • पञ्चविंशत्
  • पञ्च।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0