अस्माकं ध्वजे कति वर्णाः सन्ति?
  • एकः
  • द्वौ
  • त्रयः
  • चत्वारः।
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
  • हरितवर्णः
  • केशरवर्णः
  • श्वेतवर्णः
  • न कोऽपि।
त्रिवर्णः ध्वजः कस्य प्रतीकः?
  • स्वाभिमानस्य
  • अभिमानस्य
  • महाबलस्य
  • विजयस्य।
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
  • शक्त्याः
  • समृद्धेः
  • गर्वस्य
  • शान्त्याः।
अस्माभिः कस्य मानसम्मानस्य रक्षा करणीया?
  • राष्ट्रध्वजस्य
  • राष्ट्रियस्य
  • भारतीयस्य
  • शत्रुजनस्य।
अस्माकं कः विश्वविजयी भवेत्?
  • वर्णाः
  • त्रिवर्णम्
  • त्रिवर्णध्वजः
  • त्रयः।
वयं स्वधर्मात-किं न कुर्याय?
  • परिवादम्
  • प्रमादम्
  • निरलसताम्
  • निरालस्यम्।
केषां समक्षं विजयः सुनिश्चितः भवेत्?
  • शत्रूणाम्
  • मित्राणाम्
  • स्वजनानाम्
  • गुरुजनानाम्।
विद्यालये कः ध्वजारोहणं करिष्यति?
  • प्राचार्यः
  • मन्त्री
  • नेता
  • शिक्षकः।
अस्माकं ध्वजे हरितवर्णः कस्य सूचकः अस्ति ?
  • शान्तेः
  • समृद्धेः
  • शौर्यस्य
  • धैर्यस्य।
अस्माकं ध्वजे श्वेतवर्णः कस्य सूचकः अस्ति?
  • वीरतायाः
  • असत्यस्य
  • धर्मस्य
  • शान्तेः।
'अत्यजन्' पदे कः पुरुषः?
  • प्रथमः पुरुषः
  • मध्यमः पुरुषः
  • उत्तम पुरुषः
  • परः पुरुषः।
'स्वतन्त्रतायाः' पदे का विभक्तिः?
  • षष्ठी
  • सप्तमी
  • प्रथमा
  • चतुर्थी।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0