सर्वधनप्रधानम् किं?
  • धनं
  • राज्ञ
  • विद्या
  • भ्राता
किं व्यये कृते वर्धते?
  • विद्याधनं
  • धनं
  • तस्याः धनं
  • भ्रातुः धनं
गुरूणाम् गुरुः का?
  • धनं
  • राज्ञ
  • विद्या
  • भ्राता
कः पशः समानः?
  • राजसुपूज्यते
  • बंधुजनाः
  • भ्राता
  • विद्याहीनः
वाण्येका कम् समलंकरोति?
  • विद्याहीनम्
  • पुरुष
  • भूपतिं
  • बंधुजनम्
अस्माभ्यम् किं करणीयम्?
  • विद्याधिकारं करणीयम्
  • महिमा करणीयम्
  • विद्याधिकारं न करणीयम्
  • महिमा न करणीयम्
किम् धनम् सर्वधनप्रधानम्?
  • विद्याधनम्
  • दानधनम्
  • रत्नधनम्
  • रूपधनम्।
राजसुका पूज्यते?
  • धनम्
  • विद्या
  • शक्तिः।
  • सुन्दरता।
किम् भूषणं सततं भूषणम्?
  • वाग्भूषणम्
  • शौर्यभूषणम्
  • धनभूषणम्
  • स्वर्णाभूषणम्।
का दिक्षु कीर्तिम् वितनोति?
  • माता
  • अध्यापिका
  • विद्या
  • देवी।
'राजसु'पदे का विभक्तिः?
  • प्रथमा
  • सप्तमी
  • षष्ठी
  • तृतीया।
'गुरूणाम्' पदे किम् वचनम्?
  • एकवचनम्
  • द्विवचनम्
  • बहुवचनम्
  • सर्वम्।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0