शत्रुसंकटे यः सहायतां करोति सः कः भवति?
  • बुभुक्षितः
  • बन्धुः
  • शत्रुः
  • वीरः।
सर्वेषु प्राणिषु समानं किं प्रसरति?
  • रुधिरम्
  • धनम्
  • रूपम्
  • विद्या।
कस्य प्रकाशः सर्वत्र समानरूपेण प्रसरति?
  • दीपकस्य
  • विद्यायाः
  • सूर्यस्य
  • धनस्य।
संसारे कस्य अभावः दृश्यते?
  • शत्रुतायाः
  • विश्वबन्धुत्वस्य
  • मित्रस्य
  • वीरस्य।
उदारचरितानां तु का एव कुटुम्बकम्?
  • वसुधा
  • आकाश:
  • पत्नी
  • भगिनी।
केषां वसुधैव कुटुम्बकम्?
  • उदारचरितानाम्
  • लघुचेतसाम्
  • वीराणाम्
  • धनवताम्।
'करोति' पदे कः लकारः?
  • लट्
  • लृट्
  • लङ्
  • लोट्।
'शत्रुतायाः' पदे का विभक्तिः?
  • षष्ठी
  • चतुर्थी
  • प्रथमा
  • तृतीया।
'मित्रतायाः' पदस्य विपरीतार्थकपदम् किं भवति?
  • शत्रुतायाः
  • मित्रता
  • बन्धुता
  • मधुरता।
'कुटुम्बकम्' पदस्य समानार्थकपदम् किं भवति?
  • कृषकः
  • कृष्णः
  • परिवारः
  • विश्वः।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0