सिंहस्य उच्चगर्जनेन गुहा ............ शृगालं आह्वयत्।
  • उच्चैः
  • नीचैः
  • अद्यः
  • सहसा
गुहायाः' इति पदे का विभक्तिः?
  • तृतीया
  • चतुर्थी
  • षष्ठी
  • सप्तमी
'विचार्य' इत्यत्र कः प्रत्ययः?
  • ल्यप्
  • क्त्वा
  • क्त
  • यत्
'निष्क्रम्य' इति पदस्य विलोमपदं किं?
  • निष्क्रान्तः
  • प्रविश्य
  • प्रविशत्
  • प्राविशत्
'अकस्मात्' इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
  • समं
  • सार्धम्
  • सह
  • सहसा
'उच्यते' इति क्रियापदे कः धातुः?
  • उच्
  • वच्
  • उच्य्
  • उच्यत
'यदाह' इति पदस्य सन्धिच्छेदं किम्?
  • यद् + अहं
  • यद + अहं
  • यदा + अहं
  • यदा + हं
शृगालस्य नाम किम् आसीत्?
  • स्वामी
  • दुग्धपुच्छः
  • दधिपुच्छः
  • गुहायाः
'विनष्टोऽस्मि' इति कः अचिन्तयत्?
  • सिंहः
  • शृगालः
  • गजः
  • अश्वः
'करवाणि' इति क्रियापदे कः लकारः?
  • लङ्
  • लुट्
  • लट्
  • लोट
कदापि बिलस्य वाणी मे न श्रुता।
  • कः
  • का
  • के
  • कस्य
नूनं अस्मिन् बिले सिंहः अस्ति।
  • के
  • कदा
  • कुत्र
  • का
सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।
  • कदा
  • कति
  • के
  • कः
'एतस्यां' इत्यस्य पदस्य मूलशब्दं किं?
  • अयं
  • एतद्
  • एत
  • इदम्
'सः' इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति?
  • जीवः
  • सिंहः
  • क्षुधातः
  • वने
'क्षुधातः' इति विशेषणपदस्य कर्तृपदं किम्?
  • गुहां
  • रात्रौ।
  • सिंहः
  • आहारं
'आयाति' इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?
  • प्रतिवसति
  • परिभ्रमन्
  • आगच्छति
  • प्राप्तवान्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0