कुर्वतः शब्दस्य कः अर्थ ?
  • करते हुए का
  • न करते हुए का
  • कामचोर का
  • इनमें से कोई नहीं
नयसेत् शब्दस्य कः अर्थ ?
  • रखना चाहिए
  • रखे
  • रखे हुए
  • उपर्युक्त सभी
पूतम् शब्दस्य कः अर्थ ?
  • पवित्र
  • गंदा
  • शुद्ध
  • A एवं C दोनों
नृणाम् शब्दस्य कः अर्थ ?
  • मनुष्यों का
  • मानवों का
  • इंसानों का
  • उपर्युक्त सभी
वर्षशतैः शब्दस्य कः अर्थ ?
  • सौ वर्षो में
  • तीन वर्षो में
  • पचास वर्षो में
  • चार वर्षो में
समाप्यते शब्दस्य कः अर्थ ?
  • समाप्त होता है
  • खत्म होता है
  • नष्ट होता है
  • उपर्युक्त सभी
अन्तरात्मनः शब्दस्य कः अर्थ ?
  • अंतरात्मा की
  • हृदय की
  • शरीर की
  • A एवं B दोनों
चत्वारि तस्य ........ आयुर्विद्या यशो बलम् ।
  • वर्धन्ते
  • घटयन्ते
  • मध्यन्ते
  • एतेषु कोऽपि न
तेष्वेव त्रिषु तुष्टेषु तपः सर्वे ....... ।
  • समाप्यते
  • नष्टयते
  • आरंभयते
  • A व B दोनों
सर्वे परवशं ...... सर्वेमात्मवशं सुखम् ।
  • दुःखं
  • सुखं
  • कष्टं
  • A व C दोनों
यं मातापितरौ ....... सहेते सम्भवे नृणाम् ।
  • क्लेशं
  • सुखं
  • कष्टं
  • सर्वे
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं ------ ।
  • पिबति
  • पिबनि
  • पिबेताम्
  • पिबेत्
न तस्य निष्कृतिः शक्या ........ वर्षशतैरपि ।
  • करोति
  • कुर्वतः
  • करोमि
  • कर्तुं
तस्प्रयत्नेन ....... विपरीतं तु वर्जयेत् ।
  • करोति
  • कुर्वतः
  • कुर्वीत
  • कुर्तं
कस्य आयुर्विद्या यशो बलम् वर्धन्ते ?
  • अभिवादनशीलस्य
  • नित्यं वृद्धोपसेविनः
  • A व B दोनों
  • एतेषु कोऽपि न
नृणा सम्भवे कौ क्लेशं सहेते ?
  • मातापितरौ
  • भ्रातरौ
  • मित्ररौ
  • एतेषु कोऽपि न
कीदृशं जलं पिबेत् ?
  • वस्त्रपूतं
  • अपवित्रम्
  • अशुद्धं
  • A व C दोनों
नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलितोऽस्ति ?
  • महाभारतात्
  • रामायणात्
  • मनुस्मृति
  • एतेषु कोऽपि न
कीदृशीं वाचं वदेत् ?
  • सत्यपूताम्
  • कटु
  • कषायः
  • एतेषु कोऽपि न
त्रिषु तुष्टेषु सर्वं कः समाप्यतेः ?
  • अर्थः
  • यशः
  • विद्याः
  • तपः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0