“आदाय” शब्दस्य क: अर्थ: ?
  • लेकर
  • देकर
  • ला कर
  • इनमें से कोई नहीं
“प्रस्तरखण्डान्” शब्दस्य क: अर्थ: ?
  • धूल के टुकड़ो को
  • पत्थर के टुकड़ो को
  • माटी के टुकड़ो को
  • बर्फ के टुकड़ो को
“सविनोदम्” शब्दस्य क: अर्थ: ?
  • हँसी मजाक के साथ
  • दुःख के साथ
  • क्लेश के साथ
  • इनमें से कोई नहीं
“आलपन्ती” शब्दस्य क: अर्थ: ?
  • बात करती हुई
  • बातें न कर रही थी
  • बात को बता रही थी
  • इनमें से कोई नहीं
“अजायत” शब्दस्य क: अर्थ: ?
  • पैदा हुई
  • खाई हुई
  • जन्मी हुई
  • B एवं C दोनों
“परिणीता” शब्दस्य क: अर्थ: ?
  • छोड़ी हुई
  • ब्याही हुई
  • शादी की हुई
  • B एवं C दोनों
“गृहात्” शब्दस्य क: अर्थ: ?
  • घर से
  • बाहर से
  • अंदर से
  • इनमें से कोई नहीं
“उपरि” शब्दस्य क: अर्थ: ?
  • ऊपर
  • नीचे
  • मध्य
  • इनमें से कोई नहीं
“आरभत” शब्दस्य क: अर्थ: ?
  • आरंभ
  • अंत
  • शुरू
  • A एवं C दोनों
“निकषा” शब्दस्य क: अर्थ: ?
  • निकट
  • समीप
  • दूर
  • A एवं B दोनों
उपरि निर्मितं चित्रं ............ ।
  • पश्यत
  • पश्यतः
  • पश्यन्ति
  • पश्यति
एका शिक्षिका गृहात् पुस्तकानि आदाय .........।
  • चलति
  • चलतः
  • चलन्ति
  • चलसि
स्वविद्यालये कन्याभिः सविनोदम् आलपन्ति सा अध्यापने -------- भवति।
  • पाठने
  • संलग्ना
  • शिक्षिका
  • काये
इयमेव महाराष्ट्रस्य प्रथमा महिला शिक्षा ......... नामधेया।
  • सावित्री बाई फुले
  • ज्योतिबा फुले
  • सुनिता फुले
  • एतेषु कोऽपि न
यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः ........।
  • अस्ति
  • आसीत्
  • स्तः
  • सन्ति
सावित्री जयोतिबामहोदयेन सह कन्यादानं कृते ........ प्रथमं विद्यालयम् आरभत ।
  • प्रदेशस्य
  • नगरस्य
  • देशस्य
  • एतेषु कोऽपि न
तदानीं सा केवल ...... आसीत् ।
  • सप्तदशवर्षीया
  • अष्ठदशवर्षीया
  • नवदशवर्षीया
  • पंचदशवर्षीया
सामाजिककुरीतीनां सावित्री मुखरं विरोधम् ......... ।
  • अकरोत्
  • अकरोम्
  • करोति
  • एतेषु कोऽपि न
तडागं दर्शयित्वा .........च यत् यथेष्टं जलं नयत।
  • अकथयत्
  • कथयति
  • अकथयताम्
  • कथयन्ति
सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव ---- अस्ति।
  • सेवाम्
  • सक्रिया
  • अवदानं
  • आसीत्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0