केन पीडित: वैभव: गृहात् बहिरागत: ?
  • प्रचण्डवायुवेगात:
  • प्रचण्डोष्मणा
  • प्रचण्डशीतात्
  • एतेषु कोऽपि न
केन विना प्राणिन: क्षणमपि न जीव्यते ?
  • पावकेन
  • भोजनेन
  • पवनेन
  • जलेण
केन निर्माणाय वृक्षा: कर्त्यन्ते ?
  • बहुभूमिकभवनानाम्
  • भूमिगतमार्णाणाम्
  • उपरिगमिसेतूनाम्
  • उपरोक्त सर्वे:
नदीतीरं गन्तुकामा: बाला: केन दृष्ट्वा वार्तालापं कुवन्ति ?
  • यत्र-तत्र अवकरभाण्डारं
  • बहब: जन्तुन:
  • मार्गाणाम्
  • एतेषु कोऽपि न
वयं शिक्षिता: अपि कथमाचराम: ?
  • पशु तुल्य:
  • अशिक्षित
  • मूढैं:
  • एतेषु कोऽपि न
अधुना केन निर्मितानि वस्तुनि प्राय: प्रात्यन्ते ?
  • प्लास्टिकस्य
  • धातुस्य
  • मृटक्स्य
  • एतेषु कोऽपि न
धेनु: शाकफलानाभावरणै: सह किं खादति ?
  • प्लास्टिकस्यूतम्
  • तृणे:
  • धातुकण:
  • मृतिकण
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0