“अवबोध्यम्” शब्दस्य क: अर्थ: ?
  • समझने योग्य
  • जानने योग्य
  • जानना चाहिए
  • उपयुक्त सभी
“अचलः” शब्दस्य क: अर्थ: ?
  • ठहरा हुआ
  • स्थिर
  • गतिहीन
  • उपयुक्त सभी
“चला” शब्दस्य क: अर्थ: ?
  • अस्थिर
  • गतिशील
  • चलता हुआ
  • उपयुक्त सभी
“स्वकीये” शब्दस्य क: अर्थ: ?
  • अपने
  • पराये
  • दूसरों के
  • उपयुक्त सभी
“घूर्णाति” शब्दस्य क: अर्थ: ?
  • घुमती हैं
  • घूमना
  • चक्कर लगाना
  • उपयुक्त सभी
“सुस्थापितः” शब्दस्य क: अर्थ: ?
  • भली-भांति स्थापित
  • अच्छी प्रकार से स्थापित
  • ठीक प्रकार से
  • उपयुक्त सभी
“प्राथम्येन” शब्दस्य क: अर्थ: ?
  • सर्वप्रथम
  • अंत
  • बाद
  • इनमें से कोई नहीं
“रूढीः ”शब्दस्य क: अर्थ: ?
  • प्रचलित प्रथा
  • रिवाज
  • रस्म
  • उपयुक्त सभी
“प्रत्यादिष्टा” शब्दस्य क: अर्थ: ?
  • खंडन किया
  • प्रतिरोध किया
  • विरोध किया
  • उपयुक्त सभी
पूर्वदिशायाम् उदेति ...... पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके ।
  • सूर्यः
  • चन्द्रः
  • पृथ्वीः
  • एतेषु कोऽपि न
एतेषु कोऽपि न|
  • पृथिवी
  • चंद्रः
  • सूर्यः
  • मंगलः
सिद्धान्तोयं प्राथम्येन येन प्रवर्तितः स ........... महान् गणितज्ञः ज्योतिर्विच्च आर्यभट्टः ।
  • आसन्
  • आसीत्
  • अस्ति
  • सन्ति
........ स्थिरा वर्तते इति परम्परया प्रचलित रूढिः तेन प्रत्यादिष्टा ।
  • पृथिवी
  • सूर्यः
  • चंद्रः
  • एतेषु कोऽपि न
अन्यान् च पदार्यान गतिशीलान् .........।
  • अवगच्छति
  • अवगच्छसि
  • अवगच्छामः
  • अवगच्छथ
एतिहासिकस्त्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य ------ आसीत् ।
  • कर्मभूमिः
  • वेधशाला
  • निकषा
  • इदम्
अनेन इदम् अनुमीयते यत तस्य ...... पाटलिपुत्रमेव आसीत् ।
  • कर्मभूमिः
  • जन्मभूमिः
  • युद्धभूमिः
  • एतेषु कोऽपि न
........ फलितज्योतिषशास्त्रे न विश्वर्सिति स्म ।
  • आर्यभट्टः
  • नागभट्टः
  • मोहनभट्टः
  • एतेषु कोऽपि न
आर्यभटस्य जन्म कदा अभवत् ?
  • 746 तमे
  • 476 तमे
  • 576 तमे
  • 446 तमे
सूर्यः कस्यां दिशायाम् उदोति ?
  • पूर्वदिशायाम्
  • पश्चिमदिशायाम्
  • उत्तरदिशायाम्
  • दक्षिणदिशायाम्
महान् गणितज्ञः कः आसीत् ?
  • आर्यभट्टः
  • महिमभट्टः
  • नागभट्टः
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0