अस्य पाठस्य किम् नामः अस्ति ?
  • प्रहेलिकाः
  • कः रक्षति कः रक्षितः
  • डिजीभारतम्
  • बिलस्य वाणी न कदापि में श्रुता
को हन्ति करिणां कुलम् ?
  • मृगः
  • नरः
  • सिहः
  • श्रृगालः
किं कुर्यात् कातरो युद्धे ?
  • पलायते
  • युद्ध्यते
  • स्थापयते
  • खादयते
कं सञ्जघान कृष्णः ?
  • कंसञ्जघान
  • हंसञ्जघान
  • शिविञ्जघान
  • एतेषु कोऽपि न
कस्तूरी कस्मात् जायते ?
  • सिहांत्
  • मृगात्
  • बिडालात्
  • कपोतात्
पक्षिराज: क: भवति ?
  • कपोत:
  • काक:
  • पिक:
  • श्येन:
त्रिनेत्रधारी क: अस्ति ?
  • ब्रह्मा:
  • शिव:
  • विष्णु:
  • कृष्ण:
“हन्ति” शब्दस्य कः अर्थः ?
  • मारता है
  • पालता है
  • हारता है
  • भागता है
“कातरः” शब्दस्य कः अर्थः ?
  • कायर
  • कमजोर
  • डरपोक
  • कंजुस
“सीमन्तिनीषु” शब्दस्य कः अर्थः ?
  • नारियों में
  • नारियों के द्वारा
  • नारियों से
  • नारियों पर
“सञ्जघान” शब्दस्य कः अर्थः ?
  • मारा
  • हारा
  • बचाया
  • पकाया
“शीतलवाहिनी” शब्दस्य कः अर्थः ?
  • ठंडे जल वाली
  • ठंडी धारा वाली
  • ठंडी हवा वाली
  • ठंडी लहर से युक्त
“काशीतलवाहिनी” शब्दस्य कः अर्थः ?
  • काशी से निकलने वाली
  • काशी में मिलने वाली
  • काशी की भूमि पर बहने वाली
  • एतेषु कोऽपि न
“कंबलवन्तम्” शब्दस्य कः अर्थः ?
  • वह व्यक्ति जिसके पास कपड़े है
  • वह व्यक्ति जिसके पास कंबल है
  • वह व्यक्ति जिसके पास धन है
  • एतेषु कोऽपि न
“वृक्षाग्रवासी” शब्दस्य कः अर्थः ?
  • पेड़ों पर बैठने वाले
  • पेड़ों से घिरने वाले
  • पेड़ों के उपर रहने वाला
  • पेड़ों को सींचने वाले
“त्रिनेत्रधारी” शब्दस्य कः अर्थः ?
  • तीन नेत्रों वाला
  • तीन भौंहों वाला
  • तीन हाथों वाला
  • एतेषु कोऽपि न
“त्वग्” शब्दस्य कः अर्थः ?
  • तेज
  • ऊँगली
  • त्वचा
  • दांत
“बिभ्रन्” शब्दस्य कः अर्थः ?
  • धारण करता हुआ
  • डरता हुआ
  • पहनता हुआ
  • खाता हुआ
“तक्रम्” शब्दस्य कः अर्थः ?
  • पानी
  • आग
  • छाछ
  • तेल
काशीतलवाहिनी .......... ।
  • यमुना
  • गंगा
  • सरस्वती
  • कृष्णा
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0