स:अचिन्तयत् -“ नूनम् एतस्यां गुहायां रात्रौ जीव: ____ ।
  • आगच्छति
  • आगच्छामि
  • आगच्छत:
  • आगच्छताम्
नूनम् अस्मिन् बिले ____ अस्तीति तर्कयामि ।
  • अश्व :
  • गज :
  • शृगाल :
  • सिंह :
सिंहस्य उच्चगर्जन प्रतिध्वनिना सा गुहा _____ शृगालम् आह्वयत् ।
  • उच्चै :
  • नीचै :
  • मंदै :
  • शनै :
परन्तु मद्भयात् न किच्चित _____ ।
  • वदसि
  • वदामि
  • वदति
  • कोई नहीं
एवं स: बिले प्रविश्य में भोज्यं _____ ।
  • भविष्यति
  • भविष्यामि
  • भविष्याम:
  • भविष्यथ
प्रश्नानाम् उतराणि चिनुत-सिंहस्य नाम् किम् ?
  • खरनखर :
  • दधिपुच्छ :
  • कपीश :
  • कोई नहीं
खरनखर : कुत्र प्रतिवसति स्म: ?
  • गुहाया :
  • कस्मिंश्चित् वने
  • उपवने
  • कोई नहीं
क: क्षुधार्त: ?
  • अजा:
  • अश्व:
  • गज:
  • सिंह :
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0